| Singular | Dual | Plural |
Nominative |
जलवाद्यम्
jalavādyam
|
जलवाद्ये
jalavādye
|
जलवाद्यानि
jalavādyāni
|
Vocative |
जलवाद्य
jalavādya
|
जलवाद्ये
jalavādye
|
जलवाद्यानि
jalavādyāni
|
Accusative |
जलवाद्यम्
jalavādyam
|
जलवाद्ये
jalavādye
|
जलवाद्यानि
jalavādyāni
|
Instrumental |
जलवाद्येन
jalavādyena
|
जलवाद्याभ्याम्
jalavādyābhyām
|
जलवाद्यैः
jalavādyaiḥ
|
Dative |
जलवाद्याय
jalavādyāya
|
जलवाद्याभ्याम्
jalavādyābhyām
|
जलवाद्येभ्यः
jalavādyebhyaḥ
|
Ablative |
जलवाद्यात्
jalavādyāt
|
जलवाद्याभ्याम्
jalavādyābhyām
|
जलवाद्येभ्यः
jalavādyebhyaḥ
|
Genitive |
जलवाद्यस्य
jalavādyasya
|
जलवाद्ययोः
jalavādyayoḥ
|
जलवाद्यानाम्
jalavādyānām
|
Locative |
जलवाद्ये
jalavādye
|
जलवाद्ययोः
jalavādyayoḥ
|
जलवाद्येषु
jalavādyeṣu
|