| Singular | Dual | Plural |
Nominativo |
जलवाद्यम्
jalavādyam
|
जलवाद्ये
jalavādye
|
जलवाद्यानि
jalavādyāni
|
Vocativo |
जलवाद्य
jalavādya
|
जलवाद्ये
jalavādye
|
जलवाद्यानि
jalavādyāni
|
Acusativo |
जलवाद्यम्
jalavādyam
|
जलवाद्ये
jalavādye
|
जलवाद्यानि
jalavādyāni
|
Instrumental |
जलवाद्येन
jalavādyena
|
जलवाद्याभ्याम्
jalavādyābhyām
|
जलवाद्यैः
jalavādyaiḥ
|
Dativo |
जलवाद्याय
jalavādyāya
|
जलवाद्याभ्याम्
jalavādyābhyām
|
जलवाद्येभ्यः
jalavādyebhyaḥ
|
Ablativo |
जलवाद्यात्
jalavādyāt
|
जलवाद्याभ्याम्
jalavādyābhyām
|
जलवाद्येभ्यः
jalavādyebhyaḥ
|
Genitivo |
जलवाद्यस्य
jalavādyasya
|
जलवाद्ययोः
jalavādyayoḥ
|
जलवाद्यानाम्
jalavādyānām
|
Locativo |
जलवाद्ये
jalavādye
|
जलवाद्ययोः
jalavādyayoḥ
|
जलवाद्येषु
jalavādyeṣu
|