| Singular | Dual | Plural |
Nominative |
जलविषुवम्
jalaviṣuvam
|
जलविषुवे
jalaviṣuve
|
जलविषुवाणि
jalaviṣuvāṇi
|
Vocative |
जलविषुव
jalaviṣuva
|
जलविषुवे
jalaviṣuve
|
जलविषुवाणि
jalaviṣuvāṇi
|
Accusative |
जलविषुवम्
jalaviṣuvam
|
जलविषुवे
jalaviṣuve
|
जलविषुवाणि
jalaviṣuvāṇi
|
Instrumental |
जलविषुवेण
jalaviṣuveṇa
|
जलविषुवाभ्याम्
jalaviṣuvābhyām
|
जलविषुवैः
jalaviṣuvaiḥ
|
Dative |
जलविषुवाय
jalaviṣuvāya
|
जलविषुवाभ्याम्
jalaviṣuvābhyām
|
जलविषुवेभ्यः
jalaviṣuvebhyaḥ
|
Ablative |
जलविषुवात्
jalaviṣuvāt
|
जलविषुवाभ्याम्
jalaviṣuvābhyām
|
जलविषुवेभ्यः
jalaviṣuvebhyaḥ
|
Genitive |
जलविषुवस्य
jalaviṣuvasya
|
जलविषुवयोः
jalaviṣuvayoḥ
|
जलविषुवाणाम्
jalaviṣuvāṇām
|
Locative |
जलविषुवे
jalaviṣuve
|
जलविषुवयोः
jalaviṣuvayoḥ
|
जलविषुवेषु
jalaviṣuveṣu
|