Sanskrit tools

Sanskrit declension


Declension of जलविषुव jalaviṣuva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलविषुवम् jalaviṣuvam
जलविषुवे jalaviṣuve
जलविषुवाणि jalaviṣuvāṇi
Vocative जलविषुव jalaviṣuva
जलविषुवे jalaviṣuve
जलविषुवाणि jalaviṣuvāṇi
Accusative जलविषुवम् jalaviṣuvam
जलविषुवे jalaviṣuve
जलविषुवाणि jalaviṣuvāṇi
Instrumental जलविषुवेण jalaviṣuveṇa
जलविषुवाभ्याम् jalaviṣuvābhyām
जलविषुवैः jalaviṣuvaiḥ
Dative जलविषुवाय jalaviṣuvāya
जलविषुवाभ्याम् jalaviṣuvābhyām
जलविषुवेभ्यः jalaviṣuvebhyaḥ
Ablative जलविषुवात् jalaviṣuvāt
जलविषुवाभ्याम् jalaviṣuvābhyām
जलविषुवेभ्यः jalaviṣuvebhyaḥ
Genitive जलविषुवस्य jalaviṣuvasya
जलविषुवयोः jalaviṣuvayoḥ
जलविषुवाणाम् jalaviṣuvāṇām
Locative जलविषुवे jalaviṣuve
जलविषुवयोः jalaviṣuvayoḥ
जलविषुवेषु jalaviṣuveṣu