Herramientas de sánscrito

Declinación del sánscrito


Declinación de जलविषुव jalaviṣuva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जलविषुवम् jalaviṣuvam
जलविषुवे jalaviṣuve
जलविषुवाणि jalaviṣuvāṇi
Vocativo जलविषुव jalaviṣuva
जलविषुवे jalaviṣuve
जलविषुवाणि jalaviṣuvāṇi
Acusativo जलविषुवम् jalaviṣuvam
जलविषुवे jalaviṣuve
जलविषुवाणि jalaviṣuvāṇi
Instrumental जलविषुवेण jalaviṣuveṇa
जलविषुवाभ्याम् jalaviṣuvābhyām
जलविषुवैः jalaviṣuvaiḥ
Dativo जलविषुवाय jalaviṣuvāya
जलविषुवाभ्याम् jalaviṣuvābhyām
जलविषुवेभ्यः jalaviṣuvebhyaḥ
Ablativo जलविषुवात् jalaviṣuvāt
जलविषुवाभ्याम् jalaviṣuvābhyām
जलविषुवेभ्यः jalaviṣuvebhyaḥ
Genitivo जलविषुवस्य jalaviṣuvasya
जलविषुवयोः jalaviṣuvayoḥ
जलविषुवाणाम् jalaviṣuvāṇām
Locativo जलविषुवे jalaviṣuve
जलविषुवयोः jalaviṣuvayoḥ
जलविषुवेषु jalaviṣuveṣu