Sanskrit tools

Sanskrit declension


Declension of जलविहंगम jalavihaṁgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलविहंगमः jalavihaṁgamaḥ
जलविहंगमौ jalavihaṁgamau
जलविहंगमाः jalavihaṁgamāḥ
Vocative जलविहंगम jalavihaṁgama
जलविहंगमौ jalavihaṁgamau
जलविहंगमाः jalavihaṁgamāḥ
Accusative जलविहंगमम् jalavihaṁgamam
जलविहंगमौ jalavihaṁgamau
जलविहंगमान् jalavihaṁgamān
Instrumental जलविहंगमेन jalavihaṁgamena
जलविहंगमाभ्याम् jalavihaṁgamābhyām
जलविहंगमैः jalavihaṁgamaiḥ
Dative जलविहंगमाय jalavihaṁgamāya
जलविहंगमाभ्याम् jalavihaṁgamābhyām
जलविहंगमेभ्यः jalavihaṁgamebhyaḥ
Ablative जलविहंगमात् jalavihaṁgamāt
जलविहंगमाभ्याम् jalavihaṁgamābhyām
जलविहंगमेभ्यः jalavihaṁgamebhyaḥ
Genitive जलविहंगमस्य jalavihaṁgamasya
जलविहंगमयोः jalavihaṁgamayoḥ
जलविहंगमानाम् jalavihaṁgamānām
Locative जलविहंगमे jalavihaṁgame
जलविहंगमयोः jalavihaṁgamayoḥ
जलविहंगमेषु jalavihaṁgameṣu