| Singular | Dual | Plural |
Nominative |
जलविहंगमः
jalavihaṁgamaḥ
|
जलविहंगमौ
jalavihaṁgamau
|
जलविहंगमाः
jalavihaṁgamāḥ
|
Vocative |
जलविहंगम
jalavihaṁgama
|
जलविहंगमौ
jalavihaṁgamau
|
जलविहंगमाः
jalavihaṁgamāḥ
|
Accusative |
जलविहंगमम्
jalavihaṁgamam
|
जलविहंगमौ
jalavihaṁgamau
|
जलविहंगमान्
jalavihaṁgamān
|
Instrumental |
जलविहंगमेन
jalavihaṁgamena
|
जलविहंगमाभ्याम्
jalavihaṁgamābhyām
|
जलविहंगमैः
jalavihaṁgamaiḥ
|
Dative |
जलविहंगमाय
jalavihaṁgamāya
|
जलविहंगमाभ्याम्
jalavihaṁgamābhyām
|
जलविहंगमेभ्यः
jalavihaṁgamebhyaḥ
|
Ablative |
जलविहंगमात्
jalavihaṁgamāt
|
जलविहंगमाभ्याम्
jalavihaṁgamābhyām
|
जलविहंगमेभ्यः
jalavihaṁgamebhyaḥ
|
Genitive |
जलविहंगमस्य
jalavihaṁgamasya
|
जलविहंगमयोः
jalavihaṁgamayoḥ
|
जलविहंगमानाम्
jalavihaṁgamānām
|
Locative |
जलविहंगमे
jalavihaṁgame
|
जलविहंगमयोः
jalavihaṁgamayoḥ
|
जलविहंगमेषु
jalavihaṁgameṣu
|