Herramientas de sánscrito

Declinación del sánscrito


Declinación de जलविहंगम jalavihaṁgama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जलविहंगमः jalavihaṁgamaḥ
जलविहंगमौ jalavihaṁgamau
जलविहंगमाः jalavihaṁgamāḥ
Vocativo जलविहंगम jalavihaṁgama
जलविहंगमौ jalavihaṁgamau
जलविहंगमाः jalavihaṁgamāḥ
Acusativo जलविहंगमम् jalavihaṁgamam
जलविहंगमौ jalavihaṁgamau
जलविहंगमान् jalavihaṁgamān
Instrumental जलविहंगमेन jalavihaṁgamena
जलविहंगमाभ्याम् jalavihaṁgamābhyām
जलविहंगमैः jalavihaṁgamaiḥ
Dativo जलविहंगमाय jalavihaṁgamāya
जलविहंगमाभ्याम् jalavihaṁgamābhyām
जलविहंगमेभ्यः jalavihaṁgamebhyaḥ
Ablativo जलविहंगमात् jalavihaṁgamāt
जलविहंगमाभ्याम् jalavihaṁgamābhyām
जलविहंगमेभ्यः jalavihaṁgamebhyaḥ
Genitivo जलविहंगमस्य jalavihaṁgamasya
जलविहंगमयोः jalavihaṁgamayoḥ
जलविहंगमानाम् jalavihaṁgamānām
Locativo जलविहंगमे jalavihaṁgame
जलविहंगमयोः jalavihaṁgamayoḥ
जलविहंगमेषु jalavihaṁgameṣu