Sanskrit tools

Sanskrit declension


Declension of जलस्थान jalasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलस्थानम् jalasthānam
जलस्थाने jalasthāne
जलस्थानानि jalasthānāni
Vocative जलस्थान jalasthāna
जलस्थाने jalasthāne
जलस्थानानि jalasthānāni
Accusative जलस्थानम् jalasthānam
जलस्थाने jalasthāne
जलस्थानानि jalasthānāni
Instrumental जलस्थानेन jalasthānena
जलस्थानाभ्याम् jalasthānābhyām
जलस्थानैः jalasthānaiḥ
Dative जलस्थानाय jalasthānāya
जलस्थानाभ्याम् jalasthānābhyām
जलस्थानेभ्यः jalasthānebhyaḥ
Ablative जलस्थानात् jalasthānāt
जलस्थानाभ्याम् jalasthānābhyām
जलस्थानेभ्यः jalasthānebhyaḥ
Genitive जलस्थानस्य jalasthānasya
जलस्थानयोः jalasthānayoḥ
जलस्थानानाम् jalasthānānām
Locative जलस्थाने jalasthāne
जलस्थानयोः jalasthānayoḥ
जलस्थानेषु jalasthāneṣu