| Singular | Dual | Plural |
Nominativo |
जलस्थानम्
jalasthānam
|
जलस्थाने
jalasthāne
|
जलस्थानानि
jalasthānāni
|
Vocativo |
जलस्थान
jalasthāna
|
जलस्थाने
jalasthāne
|
जलस्थानानि
jalasthānāni
|
Acusativo |
जलस्थानम्
jalasthānam
|
जलस्थाने
jalasthāne
|
जलस्थानानि
jalasthānāni
|
Instrumental |
जलस्थानेन
jalasthānena
|
जलस्थानाभ्याम्
jalasthānābhyām
|
जलस्थानैः
jalasthānaiḥ
|
Dativo |
जलस्थानाय
jalasthānāya
|
जलस्थानाभ्याम्
jalasthānābhyām
|
जलस्थानेभ्यः
jalasthānebhyaḥ
|
Ablativo |
जलस्थानात्
jalasthānāt
|
जलस्थानाभ्याम्
jalasthānābhyām
|
जलस्थानेभ्यः
jalasthānebhyaḥ
|
Genitivo |
जलस्थानस्य
jalasthānasya
|
जलस्थानयोः
jalasthānayoḥ
|
जलस्थानानाम्
jalasthānānām
|
Locativo |
जलस्थाने
jalasthāne
|
जलस्थानयोः
jalasthānayoḥ
|
जलस्थानेषु
jalasthāneṣu
|