Sanskrit tools

Sanskrit declension


Declension of जलात्मिका jalātmikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलात्मिका jalātmikā
जलात्मिके jalātmike
जलात्मिकाः jalātmikāḥ
Vocative जलात्मिके jalātmike
जलात्मिके jalātmike
जलात्मिकाः jalātmikāḥ
Accusative जलात्मिकाम् jalātmikām
जलात्मिके jalātmike
जलात्मिकाः jalātmikāḥ
Instrumental जलात्मिकया jalātmikayā
जलात्मिकाभ्याम् jalātmikābhyām
जलात्मिकाभिः jalātmikābhiḥ
Dative जलात्मिकायै jalātmikāyai
जलात्मिकाभ्याम् jalātmikābhyām
जलात्मिकाभ्यः jalātmikābhyaḥ
Ablative जलात्मिकायाः jalātmikāyāḥ
जलात्मिकाभ्याम् jalātmikābhyām
जलात्मिकाभ्यः jalātmikābhyaḥ
Genitive जलात्मिकायाः jalātmikāyāḥ
जलात्मिकयोः jalātmikayoḥ
जलात्मिकानाम् jalātmikānām
Locative जलात्मिकायाम् jalātmikāyām
जलात्मिकयोः jalātmikayoḥ
जलात्मिकासु jalātmikāsu