| Singular | Dual | Plural |
Nominativo |
जलात्मिका
jalātmikā
|
जलात्मिके
jalātmike
|
जलात्मिकाः
jalātmikāḥ
|
Vocativo |
जलात्मिके
jalātmike
|
जलात्मिके
jalātmike
|
जलात्मिकाः
jalātmikāḥ
|
Acusativo |
जलात्मिकाम्
jalātmikām
|
जलात्मिके
jalātmike
|
जलात्मिकाः
jalātmikāḥ
|
Instrumental |
जलात्मिकया
jalātmikayā
|
जलात्मिकाभ्याम्
jalātmikābhyām
|
जलात्मिकाभिः
jalātmikābhiḥ
|
Dativo |
जलात्मिकायै
jalātmikāyai
|
जलात्मिकाभ्याम्
jalātmikābhyām
|
जलात्मिकाभ्यः
jalātmikābhyaḥ
|
Ablativo |
जलात्मिकायाः
jalātmikāyāḥ
|
जलात्मिकाभ्याम्
jalātmikābhyām
|
जलात्मिकाभ्यः
jalātmikābhyaḥ
|
Genitivo |
जलात्मिकायाः
jalātmikāyāḥ
|
जलात्मिकयोः
jalātmikayoḥ
|
जलात्मिकानाम्
jalātmikānām
|
Locativo |
जलात्मिकायाम्
jalātmikāyām
|
जलात्मिकयोः
jalātmikayoḥ
|
जलात्मिकासु
jalātmikāsu
|