Sanskrit tools

Sanskrit declension


Declension of जलाधिदैवत jalādhidaivata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाधिदैवतम् jalādhidaivatam
जलाधिदैवते jalādhidaivate
जलाधिदैवतानि jalādhidaivatāni
Vocative जलाधिदैवत jalādhidaivata
जलाधिदैवते jalādhidaivate
जलाधिदैवतानि jalādhidaivatāni
Accusative जलाधिदैवतम् jalādhidaivatam
जलाधिदैवते jalādhidaivate
जलाधिदैवतानि jalādhidaivatāni
Instrumental जलाधिदैवतेन jalādhidaivatena
जलाधिदैवताभ्याम् jalādhidaivatābhyām
जलाधिदैवतैः jalādhidaivataiḥ
Dative जलाधिदैवताय jalādhidaivatāya
जलाधिदैवताभ्याम् jalādhidaivatābhyām
जलाधिदैवतेभ्यः jalādhidaivatebhyaḥ
Ablative जलाधिदैवतात् jalādhidaivatāt
जलाधिदैवताभ्याम् jalādhidaivatābhyām
जलाधिदैवतेभ्यः jalādhidaivatebhyaḥ
Genitive जलाधिदैवतस्य jalādhidaivatasya
जलाधिदैवतयोः jalādhidaivatayoḥ
जलाधिदैवतानाम् jalādhidaivatānām
Locative जलाधिदैवते jalādhidaivate
जलाधिदैवतयोः jalādhidaivatayoḥ
जलाधिदैवतेषु jalādhidaivateṣu