| Singular | Dual | Plural |
Nominative |
जलाधिदैवतम्
jalādhidaivatam
|
जलाधिदैवते
jalādhidaivate
|
जलाधिदैवतानि
jalādhidaivatāni
|
Vocative |
जलाधिदैवत
jalādhidaivata
|
जलाधिदैवते
jalādhidaivate
|
जलाधिदैवतानि
jalādhidaivatāni
|
Accusative |
जलाधिदैवतम्
jalādhidaivatam
|
जलाधिदैवते
jalādhidaivate
|
जलाधिदैवतानि
jalādhidaivatāni
|
Instrumental |
जलाधिदैवतेन
jalādhidaivatena
|
जलाधिदैवताभ्याम्
jalādhidaivatābhyām
|
जलाधिदैवतैः
jalādhidaivataiḥ
|
Dative |
जलाधिदैवताय
jalādhidaivatāya
|
जलाधिदैवताभ्याम्
jalādhidaivatābhyām
|
जलाधिदैवतेभ्यः
jalādhidaivatebhyaḥ
|
Ablative |
जलाधिदैवतात्
jalādhidaivatāt
|
जलाधिदैवताभ्याम्
jalādhidaivatābhyām
|
जलाधिदैवतेभ्यः
jalādhidaivatebhyaḥ
|
Genitive |
जलाधिदैवतस्य
jalādhidaivatasya
|
जलाधिदैवतयोः
jalādhidaivatayoḥ
|
जलाधिदैवतानाम्
jalādhidaivatānām
|
Locative |
जलाधिदैवते
jalādhidaivate
|
जलाधिदैवतयोः
jalādhidaivatayoḥ
|
जलाधिदैवतेषु
jalādhidaivateṣu
|