| Singular | Dual | Plural |
Nominativo |
जलाधिदैवतम्
jalādhidaivatam
|
जलाधिदैवते
jalādhidaivate
|
जलाधिदैवतानि
jalādhidaivatāni
|
Vocativo |
जलाधिदैवत
jalādhidaivata
|
जलाधिदैवते
jalādhidaivate
|
जलाधिदैवतानि
jalādhidaivatāni
|
Acusativo |
जलाधिदैवतम्
jalādhidaivatam
|
जलाधिदैवते
jalādhidaivate
|
जलाधिदैवतानि
jalādhidaivatāni
|
Instrumental |
जलाधिदैवतेन
jalādhidaivatena
|
जलाधिदैवताभ्याम्
jalādhidaivatābhyām
|
जलाधिदैवतैः
jalādhidaivataiḥ
|
Dativo |
जलाधिदैवताय
jalādhidaivatāya
|
जलाधिदैवताभ्याम्
jalādhidaivatābhyām
|
जलाधिदैवतेभ्यः
jalādhidaivatebhyaḥ
|
Ablativo |
जलाधिदैवतात्
jalādhidaivatāt
|
जलाधिदैवताभ्याम्
jalādhidaivatābhyām
|
जलाधिदैवतेभ्यः
jalādhidaivatebhyaḥ
|
Genitivo |
जलाधिदैवतस्य
jalādhidaivatasya
|
जलाधिदैवतयोः
jalādhidaivatayoḥ
|
जलाधिदैवतानाम्
jalādhidaivatānām
|
Locativo |
जलाधिदैवते
jalādhidaivate
|
जलाधिदैवतयोः
jalādhidaivatayoḥ
|
जलाधिदैवतेषु
jalādhidaivateṣu
|