Sanskrit tools

Sanskrit declension


Declension of जलाध्यक्ष jalādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाध्यक्षः jalādhyakṣaḥ
जलाध्यक्षौ jalādhyakṣau
जलाध्यक्षाः jalādhyakṣāḥ
Vocative जलाध्यक्ष jalādhyakṣa
जलाध्यक्षौ jalādhyakṣau
जलाध्यक्षाः jalādhyakṣāḥ
Accusative जलाध्यक्षम् jalādhyakṣam
जलाध्यक्षौ jalādhyakṣau
जलाध्यक्षान् jalādhyakṣān
Instrumental जलाध्यक्षेण jalādhyakṣeṇa
जलाध्यक्षाभ्याम् jalādhyakṣābhyām
जलाध्यक्षैः jalādhyakṣaiḥ
Dative जलाध्यक्षाय jalādhyakṣāya
जलाध्यक्षाभ्याम् jalādhyakṣābhyām
जलाध्यक्षेभ्यः jalādhyakṣebhyaḥ
Ablative जलाध्यक्षात् jalādhyakṣāt
जलाध्यक्षाभ्याम् jalādhyakṣābhyām
जलाध्यक्षेभ्यः jalādhyakṣebhyaḥ
Genitive जलाध्यक्षस्य jalādhyakṣasya
जलाध्यक्षयोः jalādhyakṣayoḥ
जलाध्यक्षाणाम् jalādhyakṣāṇām
Locative जलाध्यक्षे jalādhyakṣe
जलाध्यक्षयोः jalādhyakṣayoḥ
जलाध्यक्षेषु jalādhyakṣeṣu