| Singular | Dual | Plural |
Nominativo |
जलाध्यक्षः
jalādhyakṣaḥ
|
जलाध्यक्षौ
jalādhyakṣau
|
जलाध्यक्षाः
jalādhyakṣāḥ
|
Vocativo |
जलाध्यक्ष
jalādhyakṣa
|
जलाध्यक्षौ
jalādhyakṣau
|
जलाध्यक्षाः
jalādhyakṣāḥ
|
Acusativo |
जलाध्यक्षम्
jalādhyakṣam
|
जलाध्यक्षौ
jalādhyakṣau
|
जलाध्यक्षान्
jalādhyakṣān
|
Instrumental |
जलाध्यक्षेण
jalādhyakṣeṇa
|
जलाध्यक्षाभ्याम्
jalādhyakṣābhyām
|
जलाध्यक्षैः
jalādhyakṣaiḥ
|
Dativo |
जलाध्यक्षाय
jalādhyakṣāya
|
जलाध्यक्षाभ्याम्
jalādhyakṣābhyām
|
जलाध्यक्षेभ्यः
jalādhyakṣebhyaḥ
|
Ablativo |
जलाध्यक्षात्
jalādhyakṣāt
|
जलाध्यक्षाभ्याम्
jalādhyakṣābhyām
|
जलाध्यक्षेभ्यः
jalādhyakṣebhyaḥ
|
Genitivo |
जलाध्यक्षस्य
jalādhyakṣasya
|
जलाध्यक्षयोः
jalādhyakṣayoḥ
|
जलाध्यक्षाणाम्
jalādhyakṣāṇām
|
Locativo |
जलाध्यक्षे
jalādhyakṣe
|
जलाध्यक्षयोः
jalādhyakṣayoḥ
|
जलाध्यक्षेषु
jalādhyakṣeṣu
|