Sanskrit tools

Sanskrit declension


Declension of जलाभिषेक jalābhiṣeka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाभिषेकः jalābhiṣekaḥ
जलाभिषेकौ jalābhiṣekau
जलाभिषेकाः jalābhiṣekāḥ
Vocative जलाभिषेक jalābhiṣeka
जलाभिषेकौ jalābhiṣekau
जलाभिषेकाः jalābhiṣekāḥ
Accusative जलाभिषेकम् jalābhiṣekam
जलाभिषेकौ jalābhiṣekau
जलाभिषेकान् jalābhiṣekān
Instrumental जलाभिषेकेण jalābhiṣekeṇa
जलाभिषेकाभ्याम् jalābhiṣekābhyām
जलाभिषेकैः jalābhiṣekaiḥ
Dative जलाभिषेकाय jalābhiṣekāya
जलाभिषेकाभ्याम् jalābhiṣekābhyām
जलाभिषेकेभ्यः jalābhiṣekebhyaḥ
Ablative जलाभिषेकात् jalābhiṣekāt
जलाभिषेकाभ्याम् jalābhiṣekābhyām
जलाभिषेकेभ्यः jalābhiṣekebhyaḥ
Genitive जलाभिषेकस्य jalābhiṣekasya
जलाभिषेकयोः jalābhiṣekayoḥ
जलाभिषेकाणाम् jalābhiṣekāṇām
Locative जलाभिषेके jalābhiṣeke
जलाभिषेकयोः jalābhiṣekayoḥ
जलाभिषेकेषु jalābhiṣekeṣu