| Singular | Dual | Plural |
Nominative |
जलाभिषेकः
jalābhiṣekaḥ
|
जलाभिषेकौ
jalābhiṣekau
|
जलाभिषेकाः
jalābhiṣekāḥ
|
Vocative |
जलाभिषेक
jalābhiṣeka
|
जलाभिषेकौ
jalābhiṣekau
|
जलाभिषेकाः
jalābhiṣekāḥ
|
Accusative |
जलाभिषेकम्
jalābhiṣekam
|
जलाभिषेकौ
jalābhiṣekau
|
जलाभिषेकान्
jalābhiṣekān
|
Instrumental |
जलाभिषेकेण
jalābhiṣekeṇa
|
जलाभिषेकाभ्याम्
jalābhiṣekābhyām
|
जलाभिषेकैः
jalābhiṣekaiḥ
|
Dative |
जलाभिषेकाय
jalābhiṣekāya
|
जलाभिषेकाभ्याम्
jalābhiṣekābhyām
|
जलाभिषेकेभ्यः
jalābhiṣekebhyaḥ
|
Ablative |
जलाभिषेकात्
jalābhiṣekāt
|
जलाभिषेकाभ्याम्
jalābhiṣekābhyām
|
जलाभिषेकेभ्यः
jalābhiṣekebhyaḥ
|
Genitive |
जलाभिषेकस्य
jalābhiṣekasya
|
जलाभिषेकयोः
jalābhiṣekayoḥ
|
जलाभिषेकाणाम्
jalābhiṣekāṇām
|
Locative |
जलाभिषेके
jalābhiṣeke
|
जलाभिषेकयोः
jalābhiṣekayoḥ
|
जलाभिषेकेषु
jalābhiṣekeṣu
|