Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जलाभिषेक jalābhiṣeka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जलाभिषेकः jalābhiṣekaḥ
जलाभिषेकौ jalābhiṣekau
जलाभिषेकाः jalābhiṣekāḥ
Vocativo जलाभिषेक jalābhiṣeka
जलाभिषेकौ jalābhiṣekau
जलाभिषेकाः jalābhiṣekāḥ
Acusativo जलाभिषेकम् jalābhiṣekam
जलाभिषेकौ jalābhiṣekau
जलाभिषेकान् jalābhiṣekān
Instrumental जलाभिषेकेण jalābhiṣekeṇa
जलाभिषेकाभ्याम् jalābhiṣekābhyām
जलाभिषेकैः jalābhiṣekaiḥ
Dativo जलाभिषेकाय jalābhiṣekāya
जलाभिषेकाभ्याम् jalābhiṣekābhyām
जलाभिषेकेभ्यः jalābhiṣekebhyaḥ
Ablativo जलाभिषेकात् jalābhiṣekāt
जलाभिषेकाभ्याम् jalābhiṣekābhyām
जलाभिषेकेभ्यः jalābhiṣekebhyaḥ
Genitivo जलाभिषेकस्य jalābhiṣekasya
जलाभिषेकयोः jalābhiṣekayoḥ
जलाभिषेकाणाम् jalābhiṣekāṇām
Locativo जलाभिषेके jalābhiṣeke
जलाभिषेकयोः jalābhiṣekayoḥ
जलाभिषेकेषु jalābhiṣekeṣu