Singular | Dual | Plural | |
Nominative |
जुट्
juṭ |
जुषौ
juṣau |
जुषः
juṣaḥ |
Vocative |
जुट्
juṭ |
जुषौ
juṣau |
जुषः
juṣaḥ |
Accusative |
जुषम्
juṣam |
जुषौ
juṣau |
जुषः
juṣaḥ |
Instrumental |
जुषा
juṣā |
जुड्भ्याम्
juḍbhyām |
जुड्भिः
juḍbhiḥ |
Dative |
जुषे
juṣe |
जुड्भ्याम्
juḍbhyām |
जुड्भ्यः
juḍbhyaḥ |
Ablative |
जुषः
juṣaḥ |
जुड्भ्याम्
juḍbhyām |
जुड्भ्यः
juḍbhyaḥ |
Genitive |
जुषः
juṣaḥ |
जुषोः
juṣoḥ |
जुषाम्
juṣām |
Locative |
जुषि
juṣi |
जुषोः
juṣoḥ |
जुट्सु
juṭsu जुट्त्सु juṭtsu |