Singular | Dual | Plural | |
Nominativo |
जुट्
juṭ |
जुषौ
juṣau |
जुषः
juṣaḥ |
Vocativo |
जुट्
juṭ |
जुषौ
juṣau |
जुषः
juṣaḥ |
Acusativo |
जुषम्
juṣam |
जुषौ
juṣau |
जुषः
juṣaḥ |
Instrumental |
जुषा
juṣā |
जुड्भ्याम्
juḍbhyām |
जुड्भिः
juḍbhiḥ |
Dativo |
जुषे
juṣe |
जुड्भ्याम्
juḍbhyām |
जुड्भ्यः
juḍbhyaḥ |
Ablativo |
जुषः
juṣaḥ |
जुड्भ्याम्
juḍbhyām |
जुड्भ्यः
juḍbhyaḥ |
Genitivo |
जुषः
juṣaḥ |
जुषोः
juṣoḥ |
जुषाम्
juṣām |
Locativo |
जुषि
juṣi |
जुषोः
juṣoḥ |
जुट्सु
juṭsu जुट्त्सु juṭtsu |