Sanskrit tools

Sanskrit declension


Declension of जुष juṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुषम् juṣam
जुषे juṣe
जुषाणि juṣāṇi
Vocative जुष juṣa
जुषे juṣe
जुषाणि juṣāṇi
Accusative जुषम् juṣam
जुषे juṣe
जुषाणि juṣāṇi
Instrumental जुषेण juṣeṇa
जुषाभ्याम् juṣābhyām
जुषैः juṣaiḥ
Dative जुषाय juṣāya
जुषाभ्याम् juṣābhyām
जुषेभ्यः juṣebhyaḥ
Ablative जुषात् juṣāt
जुषाभ्याम् juṣābhyām
जुषेभ्यः juṣebhyaḥ
Genitive जुषस्य juṣasya
जुषयोः juṣayoḥ
जुषाणाम् juṣāṇām
Locative जुषे juṣe
जुषयोः juṣayoḥ
जुषेषु juṣeṣu