Singular | Dual | Plural | |
Nominativo |
जुषम्
juṣam |
जुषे
juṣe |
जुषाणि
juṣāṇi |
Vocativo |
जुष
juṣa |
जुषे
juṣe |
जुषाणि
juṣāṇi |
Acusativo |
जुषम्
juṣam |
जुषे
juṣe |
जुषाणि
juṣāṇi |
Instrumental |
जुषेण
juṣeṇa |
जुषाभ्याम्
juṣābhyām |
जुषैः
juṣaiḥ |
Dativo |
जुषाय
juṣāya |
जुषाभ्याम्
juṣābhyām |
जुषेभ्यः
juṣebhyaḥ |
Ablativo |
जुषात्
juṣāt |
जुषाभ्याम्
juṣābhyām |
जुषेभ्यः
juṣebhyaḥ |
Genitivo |
जुषस्य
juṣasya |
जुषयोः
juṣayoḥ |
जुषाणाम्
juṣāṇām |
Locativo |
जुषे
juṣe |
जुषयोः
juṣayoḥ |
जुषेषु
juṣeṣu |