| Singular | Dual | Plural |
Nominative |
जुषाणवती
juṣāṇavatī
|
जुषाणवत्यौ
juṣāṇavatyau
|
जुषाणवत्यः
juṣāṇavatyaḥ
|
Vocative |
जुषाणवति
juṣāṇavati
|
जुषाणवत्यौ
juṣāṇavatyau
|
जुषाणवत्यः
juṣāṇavatyaḥ
|
Accusative |
जुषाणवतीम्
juṣāṇavatīm
|
जुषाणवत्यौ
juṣāṇavatyau
|
जुषाणवतीः
juṣāṇavatīḥ
|
Instrumental |
जुषाणवत्या
juṣāṇavatyā
|
जुषाणवतीभ्याम्
juṣāṇavatībhyām
|
जुषाणवतीभिः
juṣāṇavatībhiḥ
|
Dative |
जुषाणवत्यै
juṣāṇavatyai
|
जुषाणवतीभ्याम्
juṣāṇavatībhyām
|
जुषाणवतीभ्यः
juṣāṇavatībhyaḥ
|
Ablative |
जुषाणवत्याः
juṣāṇavatyāḥ
|
जुषाणवतीभ्याम्
juṣāṇavatībhyām
|
जुषाणवतीभ्यः
juṣāṇavatībhyaḥ
|
Genitive |
जुषाणवत्याः
juṣāṇavatyāḥ
|
जुषाणवत्योः
juṣāṇavatyoḥ
|
जुषाणवतीनाम्
juṣāṇavatīnām
|
Locative |
जुषाणवत्याम्
juṣāṇavatyām
|
जुषाणवत्योः
juṣāṇavatyoḥ
|
जुषाणवतीषु
juṣāṇavatīṣu
|