Sanskrit tools

Sanskrit declension


Declension of जुषाणवती juṣāṇavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जुषाणवती juṣāṇavatī
जुषाणवत्यौ juṣāṇavatyau
जुषाणवत्यः juṣāṇavatyaḥ
Vocative जुषाणवति juṣāṇavati
जुषाणवत्यौ juṣāṇavatyau
जुषाणवत्यः juṣāṇavatyaḥ
Accusative जुषाणवतीम् juṣāṇavatīm
जुषाणवत्यौ juṣāṇavatyau
जुषाणवतीः juṣāṇavatīḥ
Instrumental जुषाणवत्या juṣāṇavatyā
जुषाणवतीभ्याम् juṣāṇavatībhyām
जुषाणवतीभिः juṣāṇavatībhiḥ
Dative जुषाणवत्यै juṣāṇavatyai
जुषाणवतीभ्याम् juṣāṇavatībhyām
जुषाणवतीभ्यः juṣāṇavatībhyaḥ
Ablative जुषाणवत्याः juṣāṇavatyāḥ
जुषाणवतीभ्याम् juṣāṇavatībhyām
जुषाणवतीभ्यः juṣāṇavatībhyaḥ
Genitive जुषाणवत्याः juṣāṇavatyāḥ
जुषाणवत्योः juṣāṇavatyoḥ
जुषाणवतीनाम् juṣāṇavatīnām
Locative जुषाणवत्याम् juṣāṇavatyām
जुषाणवत्योः juṣāṇavatyoḥ
जुषाणवतीषु juṣāṇavatīṣu