Sanskrit tools

Sanskrit declension


Declension of जुषाणवत् juṣāṇavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative जुषाणवत् juṣāṇavat
जुषाणवती juṣāṇavatī
जुषाणवन्ति juṣāṇavanti
Vocative जुषाणवत् juṣāṇavat
जुषाणवती juṣāṇavatī
जुषाणवन्ति juṣāṇavanti
Accusative जुषाणवत् juṣāṇavat
जुषाणवती juṣāṇavatī
जुषाणवन्ति juṣāṇavanti
Instrumental जुषाणवता juṣāṇavatā
जुषाणवद्भ्याम् juṣāṇavadbhyām
जुषाणवद्भिः juṣāṇavadbhiḥ
Dative जुषाणवते juṣāṇavate
जुषाणवद्भ्याम् juṣāṇavadbhyām
जुषाणवद्भ्यः juṣāṇavadbhyaḥ
Ablative जुषाणवतः juṣāṇavataḥ
जुषाणवद्भ्याम् juṣāṇavadbhyām
जुषाणवद्भ्यः juṣāṇavadbhyaḥ
Genitive जुषाणवतः juṣāṇavataḥ
जुषाणवतोः juṣāṇavatoḥ
जुषाणवताम् juṣāṇavatām
Locative जुषाणवति juṣāṇavati
जुषाणवतोः juṣāṇavatoḥ
जुषाणवत्सु juṣāṇavatsu