| Singular | Dual | Plural |
Nominativo |
जुषाणवत्
juṣāṇavat
|
जुषाणवती
juṣāṇavatī
|
जुषाणवन्ति
juṣāṇavanti
|
Vocativo |
जुषाणवत्
juṣāṇavat
|
जुषाणवती
juṣāṇavatī
|
जुषाणवन्ति
juṣāṇavanti
|
Acusativo |
जुषाणवत्
juṣāṇavat
|
जुषाणवती
juṣāṇavatī
|
जुषाणवन्ति
juṣāṇavanti
|
Instrumental |
जुषाणवता
juṣāṇavatā
|
जुषाणवद्भ्याम्
juṣāṇavadbhyām
|
जुषाणवद्भिः
juṣāṇavadbhiḥ
|
Dativo |
जुषाणवते
juṣāṇavate
|
जुषाणवद्भ्याम्
juṣāṇavadbhyām
|
जुषाणवद्भ्यः
juṣāṇavadbhyaḥ
|
Ablativo |
जुषाणवतः
juṣāṇavataḥ
|
जुषाणवद्भ्याम्
juṣāṇavadbhyām
|
जुषाणवद्भ्यः
juṣāṇavadbhyaḥ
|
Genitivo |
जुषाणवतः
juṣāṇavataḥ
|
जुषाणवतोः
juṣāṇavatoḥ
|
जुषाणवताम्
juṣāṇavatām
|
Locativo |
जुषाणवति
juṣāṇavati
|
जुषाणवतोः
juṣāṇavatoḥ
|
जुषाणवत्सु
juṣāṇavatsu
|