Sanskrit tools

Sanskrit declension


Declension of जुष्टा juṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुष्टा juṣṭā
जुष्टे juṣṭe
जुष्टाः juṣṭāḥ
Vocative जुष्टे juṣṭe
जुष्टे juṣṭe
जुष्टाः juṣṭāḥ
Accusative जुष्टाम् juṣṭām
जुष्टे juṣṭe
जुष्टाः juṣṭāḥ
Instrumental जुष्टया juṣṭayā
जुष्टाभ्याम् juṣṭābhyām
जुष्टाभिः juṣṭābhiḥ
Dative जुष्टायै juṣṭāyai
जुष्टाभ्याम् juṣṭābhyām
जुष्टाभ्यः juṣṭābhyaḥ
Ablative जुष्टायाः juṣṭāyāḥ
जुष्टाभ्याम् juṣṭābhyām
जुष्टाभ्यः juṣṭābhyaḥ
Genitive जुष्टायाः juṣṭāyāḥ
जुष्टयोः juṣṭayoḥ
जुष्टानाम् juṣṭānām
Locative जुष्टायाम् juṣṭāyām
जुष्टयोः juṣṭayoḥ
जुष्टासु juṣṭāsu