Singular | Dual | Plural | |
Nominativo |
जुष्टा
juṣṭā |
जुष्टे
juṣṭe |
जुष्टाः
juṣṭāḥ |
Vocativo |
जुष्टे
juṣṭe |
जुष्टे
juṣṭe |
जुष्टाः
juṣṭāḥ |
Acusativo |
जुष्टाम्
juṣṭām |
जुष्टे
juṣṭe |
जुष्टाः
juṣṭāḥ |
Instrumental |
जुष्टया
juṣṭayā |
जुष्टाभ्याम्
juṣṭābhyām |
जुष्टाभिः
juṣṭābhiḥ |
Dativo |
जुष्टायै
juṣṭāyai |
जुष्टाभ्याम्
juṣṭābhyām |
जुष्टाभ्यः
juṣṭābhyaḥ |
Ablativo |
जुष्टायाः
juṣṭāyāḥ |
जुष्टाभ्याम्
juṣṭābhyām |
जुष्टाभ्यः
juṣṭābhyaḥ |
Genitivo |
जुष्टायाः
juṣṭāyāḥ |
जुष्टयोः
juṣṭayoḥ |
जुष्टानाम्
juṣṭānām |
Locativo |
जुष्टायाम्
juṣṭāyām |
जुष्टयोः
juṣṭayoḥ |
जुष्टासु
juṣṭāsu |