Sanskrit tools

Sanskrit declension


Declension of जुष्टतमा juṣṭatamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुष्टतमा juṣṭatamā
जुष्टतमे juṣṭatame
जुष्टतमाः juṣṭatamāḥ
Vocative जुष्टतमे juṣṭatame
जुष्टतमे juṣṭatame
जुष्टतमाः juṣṭatamāḥ
Accusative जुष्टतमाम् juṣṭatamām
जुष्टतमे juṣṭatame
जुष्टतमाः juṣṭatamāḥ
Instrumental जुष्टतमया juṣṭatamayā
जुष्टतमाभ्याम् juṣṭatamābhyām
जुष्टतमाभिः juṣṭatamābhiḥ
Dative जुष्टतमायै juṣṭatamāyai
जुष्टतमाभ्याम् juṣṭatamābhyām
जुष्टतमाभ्यः juṣṭatamābhyaḥ
Ablative जुष्टतमायाः juṣṭatamāyāḥ
जुष्टतमाभ्याम् juṣṭatamābhyām
जुष्टतमाभ्यः juṣṭatamābhyaḥ
Genitive जुष्टतमायाः juṣṭatamāyāḥ
जुष्टतमयोः juṣṭatamayoḥ
जुष्टतमानाम् juṣṭatamānām
Locative जुष्टतमायाम् juṣṭatamāyām
जुष्टतमयोः juṣṭatamayoḥ
जुष्टतमासु juṣṭatamāsu