| Singular | Dual | Plural |
Nominativo |
जुष्टतमा
juṣṭatamā
|
जुष्टतमे
juṣṭatame
|
जुष्टतमाः
juṣṭatamāḥ
|
Vocativo |
जुष्टतमे
juṣṭatame
|
जुष्टतमे
juṣṭatame
|
जुष्टतमाः
juṣṭatamāḥ
|
Acusativo |
जुष्टतमाम्
juṣṭatamām
|
जुष्टतमे
juṣṭatame
|
जुष्टतमाः
juṣṭatamāḥ
|
Instrumental |
जुष्टतमया
juṣṭatamayā
|
जुष्टतमाभ्याम्
juṣṭatamābhyām
|
जुष्टतमाभिः
juṣṭatamābhiḥ
|
Dativo |
जुष्टतमायै
juṣṭatamāyai
|
जुष्टतमाभ्याम्
juṣṭatamābhyām
|
जुष्टतमाभ्यः
juṣṭatamābhyaḥ
|
Ablativo |
जुष्टतमायाः
juṣṭatamāyāḥ
|
जुष्टतमाभ्याम्
juṣṭatamābhyām
|
जुष्टतमाभ्यः
juṣṭatamābhyaḥ
|
Genitivo |
जुष्टतमायाः
juṣṭatamāyāḥ
|
जुष्टतमयोः
juṣṭatamayoḥ
|
जुष्टतमानाम्
juṣṭatamānām
|
Locativo |
जुष्टतमायाम्
juṣṭatamāyām
|
जुष्टतमयोः
juṣṭatamayoḥ
|
जुष्टतमासु
juṣṭatamāsu
|