Sanskrit tools

Sanskrit declension


Declension of जुष्टतरा juṣṭatarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुष्टतरा juṣṭatarā
जुष्टतरे juṣṭatare
जुष्टतराः juṣṭatarāḥ
Vocative जुष्टतरे juṣṭatare
जुष्टतरे juṣṭatare
जुष्टतराः juṣṭatarāḥ
Accusative जुष्टतराम् juṣṭatarām
जुष्टतरे juṣṭatare
जुष्टतराः juṣṭatarāḥ
Instrumental जुष्टतरया juṣṭatarayā
जुष्टतराभ्याम् juṣṭatarābhyām
जुष्टतराभिः juṣṭatarābhiḥ
Dative जुष्टतरायै juṣṭatarāyai
जुष्टतराभ्याम् juṣṭatarābhyām
जुष्टतराभ्यः juṣṭatarābhyaḥ
Ablative जुष्टतरायाः juṣṭatarāyāḥ
जुष्टतराभ्याम् juṣṭatarābhyām
जुष्टतराभ्यः juṣṭatarābhyaḥ
Genitive जुष्टतरायाः juṣṭatarāyāḥ
जुष्टतरयोः juṣṭatarayoḥ
जुष्टतराणाम् juṣṭatarāṇām
Locative जुष्टतरायाम् juṣṭatarāyām
जुष्टतरयोः juṣṭatarayoḥ
जुष्टतरासु juṣṭatarāsu