| Singular | Dual | Plural |
Nominativo |
जुष्टतरा
juṣṭatarā
|
जुष्टतरे
juṣṭatare
|
जुष्टतराः
juṣṭatarāḥ
|
Vocativo |
जुष्टतरे
juṣṭatare
|
जुष्टतरे
juṣṭatare
|
जुष्टतराः
juṣṭatarāḥ
|
Acusativo |
जुष्टतराम्
juṣṭatarām
|
जुष्टतरे
juṣṭatare
|
जुष्टतराः
juṣṭatarāḥ
|
Instrumental |
जुष्टतरया
juṣṭatarayā
|
जुष्टतराभ्याम्
juṣṭatarābhyām
|
जुष्टतराभिः
juṣṭatarābhiḥ
|
Dativo |
जुष्टतरायै
juṣṭatarāyai
|
जुष्टतराभ्याम्
juṣṭatarābhyām
|
जुष्टतराभ्यः
juṣṭatarābhyaḥ
|
Ablativo |
जुष्टतरायाः
juṣṭatarāyāḥ
|
जुष्टतराभ्याम्
juṣṭatarābhyām
|
जुष्टतराभ्यः
juṣṭatarābhyaḥ
|
Genitivo |
जुष्टतरायाः
juṣṭatarāyāḥ
|
जुष्टतरयोः
juṣṭatarayoḥ
|
जुष्टतराणाम्
juṣṭatarāṇām
|
Locativo |
जुष्टतरायाम्
juṣṭatarāyām
|
जुष्टतरयोः
juṣṭatarayoḥ
|
जुष्टतरासु
juṣṭatarāsu
|