| Singular | Dual | Plural |
Nominative |
जुहुराणा
juhurāṇā
|
जुहुराणे
juhurāṇe
|
जुहुराणाः
juhurāṇāḥ
|
Vocative |
जुहुराणे
juhurāṇe
|
जुहुराणे
juhurāṇe
|
जुहुराणाः
juhurāṇāḥ
|
Accusative |
जुहुराणाम्
juhurāṇām
|
जुहुराणे
juhurāṇe
|
जुहुराणाः
juhurāṇāḥ
|
Instrumental |
जुहुराणया
juhurāṇayā
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणाभिः
juhurāṇābhiḥ
|
Dative |
जुहुराणायै
juhurāṇāyai
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणाभ्यः
juhurāṇābhyaḥ
|
Ablative |
जुहुराणायाः
juhurāṇāyāḥ
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणाभ्यः
juhurāṇābhyaḥ
|
Genitive |
जुहुराणायाः
juhurāṇāyāḥ
|
जुहुराणयोः
juhurāṇayoḥ
|
जुहुराणानाम्
juhurāṇānām
|
Locative |
जुहुराणायाम्
juhurāṇāyām
|
जुहुराणयोः
juhurāṇayoḥ
|
जुहुराणासु
juhurāṇāsu
|