| Singular | Dual | Plural |
Nominativo |
जुहुराणा
juhurāṇā
|
जुहुराणे
juhurāṇe
|
जुहुराणाः
juhurāṇāḥ
|
Vocativo |
जुहुराणे
juhurāṇe
|
जुहुराणे
juhurāṇe
|
जुहुराणाः
juhurāṇāḥ
|
Acusativo |
जुहुराणाम्
juhurāṇām
|
जुहुराणे
juhurāṇe
|
जुहुराणाः
juhurāṇāḥ
|
Instrumental |
जुहुराणया
juhurāṇayā
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणाभिः
juhurāṇābhiḥ
|
Dativo |
जुहुराणायै
juhurāṇāyai
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणाभ्यः
juhurāṇābhyaḥ
|
Ablativo |
जुहुराणायाः
juhurāṇāyāḥ
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणाभ्यः
juhurāṇābhyaḥ
|
Genitivo |
जुहुराणायाः
juhurāṇāyāḥ
|
जुहुराणयोः
juhurāṇayoḥ
|
जुहुराणानाम्
juhurāṇānām
|
Locativo |
जुहुराणायाम्
juhurāṇāyām
|
जुहुराणयोः
juhurāṇayoḥ
|
जुहुराणासु
juhurāṇāsu
|