Sanskrit tools

Sanskrit declension


Declension of जुहुवाण juhuvāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुहुवाणः juhuvāṇaḥ
जुहुवाणौ juhuvāṇau
जुहुवाणाः juhuvāṇāḥ
Vocative जुहुवाण juhuvāṇa
जुहुवाणौ juhuvāṇau
जुहुवाणाः juhuvāṇāḥ
Accusative जुहुवाणम् juhuvāṇam
जुहुवाणौ juhuvāṇau
जुहुवाणान् juhuvāṇān
Instrumental जुहुवाणेन juhuvāṇena
जुहुवाणाभ्याम् juhuvāṇābhyām
जुहुवाणैः juhuvāṇaiḥ
Dative जुहुवाणाय juhuvāṇāya
जुहुवाणाभ्याम् juhuvāṇābhyām
जुहुवाणेभ्यः juhuvāṇebhyaḥ
Ablative जुहुवाणात् juhuvāṇāt
जुहुवाणाभ्याम् juhuvāṇābhyām
जुहुवाणेभ्यः juhuvāṇebhyaḥ
Genitive जुहुवाणस्य juhuvāṇasya
जुहुवाणयोः juhuvāṇayoḥ
जुहुवाणानाम् juhuvāṇānām
Locative जुहुवाणे juhuvāṇe
जुहुवाणयोः juhuvāṇayoḥ
जुहुवाणेषु juhuvāṇeṣu