| Singular | Dual | Plural |
Nominativo |
जुहुवाणः
juhuvāṇaḥ
|
जुहुवाणौ
juhuvāṇau
|
जुहुवाणाः
juhuvāṇāḥ
|
Vocativo |
जुहुवाण
juhuvāṇa
|
जुहुवाणौ
juhuvāṇau
|
जुहुवाणाः
juhuvāṇāḥ
|
Acusativo |
जुहुवाणम्
juhuvāṇam
|
जुहुवाणौ
juhuvāṇau
|
जुहुवाणान्
juhuvāṇān
|
Instrumental |
जुहुवाणेन
juhuvāṇena
|
जुहुवाणाभ्याम्
juhuvāṇābhyām
|
जुहुवाणैः
juhuvāṇaiḥ
|
Dativo |
जुहुवाणाय
juhuvāṇāya
|
जुहुवाणाभ्याम्
juhuvāṇābhyām
|
जुहुवाणेभ्यः
juhuvāṇebhyaḥ
|
Ablativo |
जुहुवाणात्
juhuvāṇāt
|
जुहुवाणाभ्याम्
juhuvāṇābhyām
|
जुहुवाणेभ्यः
juhuvāṇebhyaḥ
|
Genitivo |
जुहुवाणस्य
juhuvāṇasya
|
जुहुवाणयोः
juhuvāṇayoḥ
|
जुहुवाणानाम्
juhuvāṇānām
|
Locativo |
जुहुवाणे
juhuvāṇe
|
जुहुवाणयोः
juhuvāṇayoḥ
|
जुहुवाणेषु
juhuvāṇeṣu
|