Singular | Dual | Plural | |
Nominative |
जुहूत्वम्
juhūtvam |
जुहूत्वे
juhūtve |
जुहूत्वानि
juhūtvāni |
Vocative |
जुहूत्व
juhūtva |
जुहूत्वे
juhūtve |
जुहूत्वानि
juhūtvāni |
Accusative |
जुहूत्वम्
juhūtvam |
जुहूत्वे
juhūtve |
जुहूत्वानि
juhūtvāni |
Instrumental |
जुहूत्वेन
juhūtvena |
जुहूत्वाभ्याम्
juhūtvābhyām |
जुहूत्वैः
juhūtvaiḥ |
Dative |
जुहूत्वाय
juhūtvāya |
जुहूत्वाभ्याम्
juhūtvābhyām |
जुहूत्वेभ्यः
juhūtvebhyaḥ |
Ablative |
जुहूत्वात्
juhūtvāt |
जुहूत्वाभ्याम्
juhūtvābhyām |
जुहूत्वेभ्यः
juhūtvebhyaḥ |
Genitive |
जुहूत्वस्य
juhūtvasya |
जुहूत्वयोः
juhūtvayoḥ |
जुहूत्वानाम्
juhūtvānām |
Locative |
जुहूत्वे
juhūtve |
जुहूत्वयोः
juhūtvayoḥ |
जुहूत्वेषु
juhūtveṣu |