Sanskrit tools

Sanskrit declension


Declension of जुहूत्व juhūtva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुहूत्वम् juhūtvam
जुहूत्वे juhūtve
जुहूत्वानि juhūtvāni
Vocative जुहूत्व juhūtva
जुहूत्वे juhūtve
जुहूत्वानि juhūtvāni
Accusative जुहूत्वम् juhūtvam
जुहूत्वे juhūtve
जुहूत्वानि juhūtvāni
Instrumental जुहूत्वेन juhūtvena
जुहूत्वाभ्याम् juhūtvābhyām
जुहूत्वैः juhūtvaiḥ
Dative जुहूत्वाय juhūtvāya
जुहूत्वाभ्याम् juhūtvābhyām
जुहूत्वेभ्यः juhūtvebhyaḥ
Ablative जुहूत्वात् juhūtvāt
जुहूत्वाभ्याम् juhūtvābhyām
जुहूत्वेभ्यः juhūtvebhyaḥ
Genitive जुहूत्वस्य juhūtvasya
जुहूत्वयोः juhūtvayoḥ
जुहूत्वानाम् juhūtvānām
Locative जुहूत्वे juhūtve
जुहूत्वयोः juhūtvayoḥ
जुहूत्वेषु juhūtveṣu