Singular | Dual | Plural | |
Nominativo |
जुहूत्वम्
juhūtvam |
जुहूत्वे
juhūtve |
जुहूत्वानि
juhūtvāni |
Vocativo |
जुहूत्व
juhūtva |
जुहूत्वे
juhūtve |
जुहूत्वानि
juhūtvāni |
Acusativo |
जुहूत्वम्
juhūtvam |
जुहूत्वे
juhūtve |
जुहूत्वानि
juhūtvāni |
Instrumental |
जुहूत्वेन
juhūtvena |
जुहूत्वाभ्याम्
juhūtvābhyām |
जुहूत्वैः
juhūtvaiḥ |
Dativo |
जुहूत्वाय
juhūtvāya |
जुहूत्वाभ्याम्
juhūtvābhyām |
जुहूत्वेभ्यः
juhūtvebhyaḥ |
Ablativo |
जुहूत्वात्
juhūtvāt |
जुहूत्वाभ्याम्
juhūtvābhyām |
जुहूत्वेभ्यः
juhūtvebhyaḥ |
Genitivo |
जुहूत्वस्य
juhūtvasya |
जुहूत्वयोः
juhūtvayoḥ |
जुहूत्वानाम्
juhūtvānām |
Locativo |
जुहूत्वे
juhūtve |
जुहूत्वयोः
juhūtvayoḥ |
जुहूत्वेषु
juhūtveṣu |