Singular | Dual | Plural | |
Nominative |
जुह्वती
juhvatī |
जुह्वत्यौ
juhvatyau |
जुह्वत्यः
juhvatyaḥ |
Vocative |
जुह्वति
juhvati |
जुह्वत्यौ
juhvatyau |
जुह्वत्यः
juhvatyaḥ |
Accusative |
जुह्वतीम्
juhvatīm |
जुह्वत्यौ
juhvatyau |
जुह्वतीः
juhvatīḥ |
Instrumental |
जुह्वत्या
juhvatyā |
जुह्वतीभ्याम्
juhvatībhyām |
जुह्वतीभिः
juhvatībhiḥ |
Dative |
जुह्वत्यै
juhvatyai |
जुह्वतीभ्याम्
juhvatībhyām |
जुह्वतीभ्यः
juhvatībhyaḥ |
Ablative |
जुह्वत्याः
juhvatyāḥ |
जुह्वतीभ्याम्
juhvatībhyām |
जुह्वतीभ्यः
juhvatībhyaḥ |
Genitive |
जुह्वत्याः
juhvatyāḥ |
जुह्वत्योः
juhvatyoḥ |
जुह्वतीनाम्
juhvatīnām |
Locative |
जुह्वत्याम्
juhvatyām |
जुह्वत्योः
juhvatyoḥ |
जुह्वतीषु
juhvatīṣu |