Sanskrit tools

Sanskrit declension


Declension of जूजुवाना jūjuvānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूजुवाना jūjuvānā
जूजुवाने jūjuvāne
जूजुवानाः jūjuvānāḥ
Vocative जूजुवाने jūjuvāne
जूजुवाने jūjuvāne
जूजुवानाः jūjuvānāḥ
Accusative जूजुवानाम् jūjuvānām
जूजुवाने jūjuvāne
जूजुवानाः jūjuvānāḥ
Instrumental जूजुवानया jūjuvānayā
जूजुवानाभ्याम् jūjuvānābhyām
जूजुवानाभिः jūjuvānābhiḥ
Dative जूजुवानायै jūjuvānāyai
जूजुवानाभ्याम् jūjuvānābhyām
जूजुवानाभ्यः jūjuvānābhyaḥ
Ablative जूजुवानायाः jūjuvānāyāḥ
जूजुवानाभ्याम् jūjuvānābhyām
जूजुवानाभ्यः jūjuvānābhyaḥ
Genitive जूजुवानायाः jūjuvānāyāḥ
जूजुवानयोः jūjuvānayoḥ
जूजुवानानाम् jūjuvānānām
Locative जूजुवानायाम् jūjuvānāyām
जूजुवानयोः jūjuvānayoḥ
जूजुवानासु jūjuvānāsu