| Singular | Dual | Plural |
Nominative |
जूजुवाना
jūjuvānā
|
जूजुवाने
jūjuvāne
|
जूजुवानाः
jūjuvānāḥ
|
Vocative |
जूजुवाने
jūjuvāne
|
जूजुवाने
jūjuvāne
|
जूजुवानाः
jūjuvānāḥ
|
Accusative |
जूजुवानाम्
jūjuvānām
|
जूजुवाने
jūjuvāne
|
जूजुवानाः
jūjuvānāḥ
|
Instrumental |
जूजुवानया
jūjuvānayā
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानाभिः
jūjuvānābhiḥ
|
Dative |
जूजुवानायै
jūjuvānāyai
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानाभ्यः
jūjuvānābhyaḥ
|
Ablative |
जूजुवानायाः
jūjuvānāyāḥ
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानाभ्यः
jūjuvānābhyaḥ
|
Genitive |
जूजुवानायाः
jūjuvānāyāḥ
|
जूजुवानयोः
jūjuvānayoḥ
|
जूजुवानानाम्
jūjuvānānām
|
Locative |
जूजुवानायाम्
jūjuvānāyām
|
जूजुवानयोः
jūjuvānayoḥ
|
जूजुवानासु
jūjuvānāsu
|