| Singular | Dual | Plural |
Nominativo |
जूजुवाना
jūjuvānā
|
जूजुवाने
jūjuvāne
|
जूजुवानाः
jūjuvānāḥ
|
Vocativo |
जूजुवाने
jūjuvāne
|
जूजुवाने
jūjuvāne
|
जूजुवानाः
jūjuvānāḥ
|
Acusativo |
जूजुवानाम्
jūjuvānām
|
जूजुवाने
jūjuvāne
|
जूजुवानाः
jūjuvānāḥ
|
Instrumental |
जूजुवानया
jūjuvānayā
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानाभिः
jūjuvānābhiḥ
|
Dativo |
जूजुवानायै
jūjuvānāyai
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानाभ्यः
jūjuvānābhyaḥ
|
Ablativo |
जूजुवानायाः
jūjuvānāyāḥ
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानाभ्यः
jūjuvānābhyaḥ
|
Genitivo |
जूजुवानायाः
jūjuvānāyāḥ
|
जूजुवानयोः
jūjuvānayoḥ
|
जूजुवानानाम्
jūjuvānānām
|
Locativo |
जूजुवानायाम्
jūjuvānāyām
|
जूजुवानयोः
jūjuvānayoḥ
|
जूजुवानासु
jūjuvānāsu
|