| Singular | Dual | Plural |
Nominative |
जूतिमती
jūtimatī
|
जूतिमत्यौ
jūtimatyau
|
जूतिमत्यः
jūtimatyaḥ
|
Vocative |
जूतिमति
jūtimati
|
जूतिमत्यौ
jūtimatyau
|
जूतिमत्यः
jūtimatyaḥ
|
Accusative |
जूतिमतीम्
jūtimatīm
|
जूतिमत्यौ
jūtimatyau
|
जूतिमतीः
jūtimatīḥ
|
Instrumental |
जूतिमत्या
jūtimatyā
|
जूतिमतीभ्याम्
jūtimatībhyām
|
जूतिमतीभिः
jūtimatībhiḥ
|
Dative |
जूतिमत्यै
jūtimatyai
|
जूतिमतीभ्याम्
jūtimatībhyām
|
जूतिमतीभ्यः
jūtimatībhyaḥ
|
Ablative |
जूतिमत्याः
jūtimatyāḥ
|
जूतिमतीभ्याम्
jūtimatībhyām
|
जूतिमतीभ्यः
jūtimatībhyaḥ
|
Genitive |
जूतिमत्याः
jūtimatyāḥ
|
जूतिमत्योः
jūtimatyoḥ
|
जूतिमतीनाम्
jūtimatīnām
|
Locative |
जूतिमत्याम्
jūtimatyām
|
जूतिमत्योः
jūtimatyoḥ
|
जूतिमतीषु
jūtimatīṣu
|