Singular | Dual | Plural | |
Nominative |
जूतिमत्
jūtimat |
जूतिमती
jūtimatī |
जूतिमन्ति
jūtimanti |
Vocative |
जूतिमत्
jūtimat |
जूतिमती
jūtimatī |
जूतिमन्ति
jūtimanti |
Accusative |
जूतिमत्
jūtimat |
जूतिमती
jūtimatī |
जूतिमन्ति
jūtimanti |
Instrumental |
जूतिमता
jūtimatā |
जूतिमद्भ्याम्
jūtimadbhyām |
जूतिमद्भिः
jūtimadbhiḥ |
Dative |
जूतिमते
jūtimate |
जूतिमद्भ्याम्
jūtimadbhyām |
जूतिमद्भ्यः
jūtimadbhyaḥ |
Ablative |
जूतिमतः
jūtimataḥ |
जूतिमद्भ्याम्
jūtimadbhyām |
जूतिमद्भ्यः
jūtimadbhyaḥ |
Genitive |
जूतिमतः
jūtimataḥ |
जूतिमतोः
jūtimatoḥ |
जूतिमताम्
jūtimatām |
Locative |
जूतिमति
jūtimati |
जूतिमतोः
jūtimatoḥ |
जूतिमत्सु
jūtimatsu |