Singular | Dual | Plural | |
Nominativo |
जूतिमत्
jūtimat |
जूतिमती
jūtimatī |
जूतिमन्ति
jūtimanti |
Vocativo |
जूतिमत्
jūtimat |
जूतिमती
jūtimatī |
जूतिमन्ति
jūtimanti |
Acusativo |
जूतिमत्
jūtimat |
जूतिमती
jūtimatī |
जूतिमन्ति
jūtimanti |
Instrumental |
जूतिमता
jūtimatā |
जूतिमद्भ्याम्
jūtimadbhyām |
जूतिमद्भिः
jūtimadbhiḥ |
Dativo |
जूतिमते
jūtimate |
जूतिमद्भ्याम्
jūtimadbhyām |
जूतिमद्भ्यः
jūtimadbhyaḥ |
Ablativo |
जूतिमतः
jūtimataḥ |
जूतिमद्भ्याम्
jūtimadbhyām |
जूतिमद्भ्यः
jūtimadbhyaḥ |
Genitivo |
जूतिमतः
jūtimataḥ |
जूतिमतोः
jūtimatoḥ |
जूतिमताम्
jūtimatām |
Locativo |
जूतिमति
jūtimati |
जूतिमतोः
jūtimatoḥ |
जूतिमत्सु
jūtimatsu |