Sanskrit tools

Sanskrit declension


Declension of जूटक jūṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूटकम् jūṭakam
जूटके jūṭake
जूटकानि jūṭakāni
Vocative जूटक jūṭaka
जूटके jūṭake
जूटकानि jūṭakāni
Accusative जूटकम् jūṭakam
जूटके jūṭake
जूटकानि jūṭakāni
Instrumental जूटकेन jūṭakena
जूटकाभ्याम् jūṭakābhyām
जूटकैः jūṭakaiḥ
Dative जूटकाय jūṭakāya
जूटकाभ्याम् jūṭakābhyām
जूटकेभ्यः jūṭakebhyaḥ
Ablative जूटकात् jūṭakāt
जूटकाभ्याम् jūṭakābhyām
जूटकेभ्यः jūṭakebhyaḥ
Genitive जूटकस्य jūṭakasya
जूटकयोः jūṭakayoḥ
जूटकानाम् jūṭakānām
Locative जूटके jūṭake
जूटकयोः jūṭakayoḥ
जूटकेषु jūṭakeṣu