Singular | Dual | Plural | |
Nominativo |
जूटकम्
jūṭakam |
जूटके
jūṭake |
जूटकानि
jūṭakāni |
Vocativo |
जूटक
jūṭaka |
जूटके
jūṭake |
जूटकानि
jūṭakāni |
Acusativo |
जूटकम्
jūṭakam |
जूटके
jūṭake |
जूटकानि
jūṭakāni |
Instrumental |
जूटकेन
jūṭakena |
जूटकाभ्याम्
jūṭakābhyām |
जूटकैः
jūṭakaiḥ |
Dativo |
जूटकाय
jūṭakāya |
जूटकाभ्याम्
jūṭakābhyām |
जूटकेभ्यः
jūṭakebhyaḥ |
Ablativo |
जूटकात्
jūṭakāt |
जूटकाभ्याम्
jūṭakābhyām |
जूटकेभ्यः
jūṭakebhyaḥ |
Genitivo |
जूटकस्य
jūṭakasya |
जूटकयोः
jūṭakayoḥ |
जूटकानाम्
jūṭakānām |
Locativo |
जूटके
jūṭake |
जूटकयोः
jūṭakayoḥ |
जूटकेषु
jūṭakeṣu |