Sanskrit tools

Sanskrit declension


Declension of जूतिका jūtikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूतिका jūtikā
जूतिके jūtike
जूतिकाः jūtikāḥ
Vocative जूतिके jūtike
जूतिके jūtike
जूतिकाः jūtikāḥ
Accusative जूतिकाम् jūtikām
जूतिके jūtike
जूतिकाः jūtikāḥ
Instrumental जूतिकया jūtikayā
जूतिकाभ्याम् jūtikābhyām
जूतिकाभिः jūtikābhiḥ
Dative जूतिकायै jūtikāyai
जूतिकाभ्याम् jūtikābhyām
जूतिकाभ्यः jūtikābhyaḥ
Ablative जूतिकायाः jūtikāyāḥ
जूतिकाभ्याम् jūtikābhyām
जूतिकाभ्यः jūtikābhyaḥ
Genitive जूतिकायाः jūtikāyāḥ
जूतिकयोः jūtikayoḥ
जूतिकानाम् jūtikānām
Locative जूतिकायाम् jūtikāyām
जूतिकयोः jūtikayoḥ
जूतिकासु jūtikāsu