Singular | Dual | Plural | |
Nominativo |
जूतिका
jūtikā |
जूतिके
jūtike |
जूतिकाः
jūtikāḥ |
Vocativo |
जूतिके
jūtike |
जूतिके
jūtike |
जूतिकाः
jūtikāḥ |
Acusativo |
जूतिकाम्
jūtikām |
जूतिके
jūtike |
जूतिकाः
jūtikāḥ |
Instrumental |
जूतिकया
jūtikayā |
जूतिकाभ्याम्
jūtikābhyām |
जूतिकाभिः
jūtikābhiḥ |
Dativo |
जूतिकायै
jūtikāyai |
जूतिकाभ्याम्
jūtikābhyām |
जूतिकाभ्यः
jūtikābhyaḥ |
Ablativo |
जूतिकायाः
jūtikāyāḥ |
जूतिकाभ्याम्
jūtikābhyām |
जूतिकाभ्यः
jūtikābhyaḥ |
Genitivo |
जूतिकायाः
jūtikāyāḥ |
जूतिकयोः
jūtikayoḥ |
जूतिकानाम्
jūtikānām |
Locativo |
जूतिकायाम्
jūtikāyām |
जूतिकयोः
jūtikayoḥ |
जूतिकासु
jūtikāsu |