Sanskrit tools

Sanskrit declension


Declension of जूमरनन्दिन् jūmaranandin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative जूमरनन्दी jūmaranandī
जूमरनन्दिनौ jūmaranandinau
जूमरनन्दिनः jūmaranandinaḥ
Vocative जूमरनन्दिन् jūmaranandin
जूमरनन्दिनौ jūmaranandinau
जूमरनन्दिनः jūmaranandinaḥ
Accusative जूमरनन्दिनम् jūmaranandinam
जूमरनन्दिनौ jūmaranandinau
जूमरनन्दिनः jūmaranandinaḥ
Instrumental जूमरनन्दिना jūmaranandinā
जूमरनन्दिभ्याम् jūmaranandibhyām
जूमरनन्दिभिः jūmaranandibhiḥ
Dative जूमरनन्दिने jūmaranandine
जूमरनन्दिभ्याम् jūmaranandibhyām
जूमरनन्दिभ्यः jūmaranandibhyaḥ
Ablative जूमरनन्दिनः jūmaranandinaḥ
जूमरनन्दिभ्याम् jūmaranandibhyām
जूमरनन्दिभ्यः jūmaranandibhyaḥ
Genitive जूमरनन्दिनः jūmaranandinaḥ
जूमरनन्दिनोः jūmaranandinoḥ
जूमरनन्दिनाम् jūmaranandinām
Locative जूमरनन्दिनि jūmaranandini
जूमरनन्दिनोः jūmaranandinoḥ
जूमरनन्दिषु jūmaranandiṣu