| Singular | Dual | Plural |
Nominative |
जूमरनन्दी
jūmaranandī
|
जूमरनन्दिनौ
jūmaranandinau
|
जूमरनन्दिनः
jūmaranandinaḥ
|
Vocative |
जूमरनन्दिन्
jūmaranandin
|
जूमरनन्दिनौ
jūmaranandinau
|
जूमरनन्दिनः
jūmaranandinaḥ
|
Accusative |
जूमरनन्दिनम्
jūmaranandinam
|
जूमरनन्दिनौ
jūmaranandinau
|
जूमरनन्दिनः
jūmaranandinaḥ
|
Instrumental |
जूमरनन्दिना
jūmaranandinā
|
जूमरनन्दिभ्याम्
jūmaranandibhyām
|
जूमरनन्दिभिः
jūmaranandibhiḥ
|
Dative |
जूमरनन्दिने
jūmaranandine
|
जूमरनन्दिभ्याम्
jūmaranandibhyām
|
जूमरनन्दिभ्यः
jūmaranandibhyaḥ
|
Ablative |
जूमरनन्दिनः
jūmaranandinaḥ
|
जूमरनन्दिभ्याम्
jūmaranandibhyām
|
जूमरनन्दिभ्यः
jūmaranandibhyaḥ
|
Genitive |
जूमरनन्दिनः
jūmaranandinaḥ
|
जूमरनन्दिनोः
jūmaranandinoḥ
|
जूमरनन्दिनाम्
jūmaranandinām
|
Locative |
जूमरनन्दिनि
jūmaranandini
|
जूमरनन्दिनोः
jūmaranandinoḥ
|
जूमरनन्दिषु
jūmaranandiṣu
|