Herramientas de sánscrito

Declinación del sánscrito


Declinación de जूमरनन्दिन् jūmaranandin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo जूमरनन्दी jūmaranandī
जूमरनन्दिनौ jūmaranandinau
जूमरनन्दिनः jūmaranandinaḥ
Vocativo जूमरनन्दिन् jūmaranandin
जूमरनन्दिनौ jūmaranandinau
जूमरनन्दिनः jūmaranandinaḥ
Acusativo जूमरनन्दिनम् jūmaranandinam
जूमरनन्दिनौ jūmaranandinau
जूमरनन्दिनः jūmaranandinaḥ
Instrumental जूमरनन्दिना jūmaranandinā
जूमरनन्दिभ्याम् jūmaranandibhyām
जूमरनन्दिभिः jūmaranandibhiḥ
Dativo जूमरनन्दिने jūmaranandine
जूमरनन्दिभ्याम् jūmaranandibhyām
जूमरनन्दिभ्यः jūmaranandibhyaḥ
Ablativo जूमरनन्दिनः jūmaranandinaḥ
जूमरनन्दिभ्याम् jūmaranandibhyām
जूमरनन्दिभ्यः jūmaranandibhyaḥ
Genitivo जूमरनन्दिनः jūmaranandinaḥ
जूमरनन्दिनोः jūmaranandinoḥ
जूमरनन्दिनाम् jūmaranandinām
Locativo जूमरनन्दिनि jūmaranandini
जूमरनन्दिनोः jūmaranandinoḥ
जूमरनन्दिषु jūmaranandiṣu