Sanskrit tools

Sanskrit declension


Declension of जूर्णा jūrṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूर्णा jūrṇā
जूर्णे jūrṇe
जूर्णाः jūrṇāḥ
Vocative जूर्णे jūrṇe
जूर्णे jūrṇe
जूर्णाः jūrṇāḥ
Accusative जूर्णाम् jūrṇām
जूर्णे jūrṇe
जूर्णाः jūrṇāḥ
Instrumental जूर्णया jūrṇayā
जूर्णाभ्याम् jūrṇābhyām
जूर्णाभिः jūrṇābhiḥ
Dative जूर्णायै jūrṇāyai
जूर्णाभ्याम् jūrṇābhyām
जूर्णाभ्यः jūrṇābhyaḥ
Ablative जूर्णायाः jūrṇāyāḥ
जूर्णाभ्याम् jūrṇābhyām
जूर्णाभ्यः jūrṇābhyaḥ
Genitive जूर्णायाः jūrṇāyāḥ
जूर्णयोः jūrṇayoḥ
जूर्णानाम् jūrṇānām
Locative जूर्णायाम् jūrṇāyām
जूर्णयोः jūrṇayoḥ
जूर्णासु jūrṇāsu