Singular | Dual | Plural | |
Nominativo |
जूर्णा
jūrṇā |
जूर्णे
jūrṇe |
जूर्णाः
jūrṇāḥ |
Vocativo |
जूर्णे
jūrṇe |
जूर्णे
jūrṇe |
जूर्णाः
jūrṇāḥ |
Acusativo |
जूर्णाम्
jūrṇām |
जूर्णे
jūrṇe |
जूर्णाः
jūrṇāḥ |
Instrumental |
जूर्णया
jūrṇayā |
जूर्णाभ्याम्
jūrṇābhyām |
जूर्णाभिः
jūrṇābhiḥ |
Dativo |
जूर्णायै
jūrṇāyai |
जूर्णाभ्याम्
jūrṇābhyām |
जूर्णाभ्यः
jūrṇābhyaḥ |
Ablativo |
जूर्णायाः
jūrṇāyāḥ |
जूर्णाभ्याम्
jūrṇābhyām |
जूर्णाभ्यः
jūrṇābhyaḥ |
Genitivo |
जूर्णायाः
jūrṇāyāḥ |
जूर्णयोः
jūrṇayoḥ |
जूर्णानाम्
jūrṇānām |
Locativo |
जूर्णायाम्
jūrṇāyām |
जूर्णयोः
jūrṇayoḥ |
जूर्णासु
jūrṇāsu |