Sanskrit tools

Sanskrit declension


Declension of जूर्ति jūrti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूर्तिः jūrtiḥ
जूर्ती jūrtī
जूर्तयः jūrtayaḥ
Vocative जूर्ते jūrte
जूर्ती jūrtī
जूर्तयः jūrtayaḥ
Accusative जूर्तिम् jūrtim
जूर्ती jūrtī
जूर्तीः jūrtīḥ
Instrumental जूर्त्या jūrtyā
जूर्तिभ्याम् jūrtibhyām
जूर्तिभिः jūrtibhiḥ
Dative जूर्तये jūrtaye
जूर्त्यै jūrtyai
जूर्तिभ्याम् jūrtibhyām
जूर्तिभ्यः jūrtibhyaḥ
Ablative जूर्तेः jūrteḥ
जूर्त्याः jūrtyāḥ
जूर्तिभ्याम् jūrtibhyām
जूर्तिभ्यः jūrtibhyaḥ
Genitive जूर्तेः jūrteḥ
जूर्त्याः jūrtyāḥ
जूर्त्योः jūrtyoḥ
जूर्तीनाम् jūrtīnām
Locative जूर्तौ jūrtau
जूर्त्याम् jūrtyām
जूर्त्योः jūrtyoḥ
जूर्तिषु jūrtiṣu